||Sundarakanda ||

|| Sarga 51||( Slokas in Devanagari )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

सुंदरकांड.
अथ एकपंचाशस्सर्गः॥

तं समीक्ष्य महासत्त्वं सत्त्ववान् हरिसत्तमः।
वाक्य मर्थवदव्यग्रः तं उवाच दशाननम्॥1||

अहं सुग्रीवसन्देशात् इह प्राप्तः तवालयम्।
राक्षसेंद्र हरीशस्त्वां भ्राता कुशलमब्रवीत्॥2||

भ्रातुः शृणु समादेशं सुग्रीवस्य महात्मनः।
धर्मार्थोपहितं वाक्य मिहचामुत्र च क्षमम्॥3||

राजा दशरथो नाम रथकुज्ञरवाजिमाम्।
पितेव बंधुर्लोकस्य सुरेश्वर समद्युतिः॥4||

ज्येष्ठः तस्य महाबाहुः पुत्रः प्रियकरः प्रभुः।
पितुर्निर्देशान्निष्क्रांतः प्रविष्ठो दंडकावनम्॥5||

लक्ष्मणेन सहभ्रात्रा सीताया चापि भार्यया।
रामो नाम महातेजा धर्म्यं पन्थानमाश्रितः॥6||

तस्य भार्या वने नष्टा सीता पतिमनुव्रता।
वैदेहस्य सुता राज्ञो जनकस्य महात्मनः॥7||

समार्गमाणस्तां देवीं राजपुत्त्रः सहानुजः।
ऋष्यमूकमनुप्राप्तः सुग्रीवेण समागतः॥8||

तस्य तेन प्रतिज्ञातं सीतायां परिमार्गणम्।
सुग्रीवस्यापि रामेण हरिराज्यं निवेदितम्॥9||

ततः तेन मृथे हत्वा राजपुत्त्रेण वालिनम्।
सुग्रीवः स्थापितो राज्ये हर्यृक्षाणां गणेश्वरः॥10||

त्वया विज्ञातपूर्वश्चवाली वानरपुंगवः ।
रामेण निहत सज्ञ्ख्येशरेणैकेन वानरः॥11||

स सीता मार्गमाणे व्यग्रः सुग्रीवसत्यसंगरः।
हरीन् संप्रेषयामास दिशः सर्वा हरीश्वरः॥12||

तां हरीणां सहस्राणि शतानि नियुतानि च।
दिक्षु सर्वासु मार्गन्ते ह्यथश्चोपरिचाम्बरे॥13||

वैनतेयसमाः केचित् केचित् तत्रानिलोपमाः।
असंगतयः शीघ्रा हरिवीरा महाबलाः॥14||

अहं तु हनुमान्नाम मारुतस्य औरसस्सुतः।
सीतायास्तु कृते तूर्णं शतयोजनमायतम्॥15||

समुद्रं लंघयित्वैव तां दिद्रुक्षुरिहागतः।
भ्रमता च मया दृष्टा गृहे ते जनकात्मजा॥16||

तद्भवान् दृष्टधर्मार्थः तपः कृत परिग्रहः।
परदारान् महाप्राज्ञ नोपरोद्धुं त्वमर्हसि॥17||

न हि धर्म विरुद्धेषु बह्वापायेषु कर्मसु।
मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विथाः॥18||

कश्च लक्ष्मणमुक्तानां रामकोपानुवर्तिनाम्।
शरणामग्रतः स्थातुं शक्तो देवासुरेष्वपि॥19||

न चापि त्रिषु लोकेषु राजन् विद्येत कश्चन।
राघवस्य व्यळीकं यः कृत्वा सुखमवाप्नुयात्॥20||

तत्त्रिकालहितं वाक्यं धर्म्यमर्थानुबन्दि च।
मन्यस्व नरदेवाय जानकी प्रतिदीयताम्॥21||

दृष्ठा हीयं मया देवी लब्दं य दिह दुर्लभम्।
उत्तरं कर्म यत् शेषं निमित्तं तत्र राघवः॥22||

लक्षितेयं मया सीता तथा शोकपरायणा।
गृह्यायां नाभिजानासि पज्ञ्चास्यामिव पन्नगीं॥23||

नेयं जरयितुं शक्या सासुरैरमरैरपि।
विषसंसृष्ट मत्यर्थं भुक्तमन्नमिवौजसा॥24||

तपः सन्तापलब्दस्ते योsयं धर्मपरिग्रहः।
न स नाशयितुं न्याय आत्म प्राणपरिग्रहः॥25||

अवध्यतां तपोभिर्यां भवान् समनुपश्यति।
आत्मनः सासुरैर्देवैर्हेतुः तत्राप्ययं महान्॥26||

सुग्रीवो नहि देवोऽयं नासुरो न च राक्षसः।
न दानवो न गंधर्वो न यक्षो न च पन्नगः॥27||

तस्मात् प्राणपरित्राणं कथं राजन् करिष्यसि।
न तु धर्मोपसंहारं अधर्मफलसंहितम्॥28||

तदेव फलमन्वेति धर्मश्चाधर्मनाशनः।
प्राप्त धर्मफलं तावत् भवता नात्र न संशयः॥29||

फलमस्याप्यधर्म्यस्य क्षिप्रमेव प्रपत्स्यसे।
जनस्थानवथं बुद्ध्वा बुद्ध्वा वालिवथं प्रति॥30||

रामसुग्रीव सख्यं च बुद्ध्यस्व हित मात्मनः।
कामं खल्वह मप्येकः सवाजिरथकुज्ञराम्॥31||

लंकां नाशयितुं शक्तस्तस्यैष तु न निश्चयः।
रामेण हि प्रतिज्ञातं हर्यृक्षगणसन्निधौ॥32||

उत्सादनममित्राणां सीतायैस्तु प्रधर्षिता।
अपकुर्वन् हि रामस्य साक्षादपि पुरंदरः॥33||

न सुखं प्राप्नुयादन्यः किं पुनस्त्वद्विधो जनः।
यां सीते त्यभिजानासि येयं तिष्टति ते वशे॥34||

काळरात्रीति तां विद्धि सर्वलंकाविनाशिनीं।
तदलं कालपाशेन सीताविग्रहरूपिणा॥35||

स्वयं स्कन्थावसक्तेन क्षममात्मनि चिन्त्यतां।
सीताया स्तेजसा दग्धां राम कोपप्रपीडिताम्॥36||

दह्यमाना मिमां पश्य पुरीं साट्टप्रतोळिकां।
स्वानि मित्त्राणि मन्त्रींश्च ज्ञातीन् भातॄन् सुतान् हितान्॥37||

भोगान्दारां श्च लंकां च मा विनाशमुपानय।
सत्यं राक्षस राजेंद्र शृणुष्व वचनं मम॥38||

रामदासस्य दूतस्य वानरस्य च विशेषतः।
सर्वान् लोकान् सुसंहृत्य सभूतान् स चराचरान्॥39||

पुनरेव तथा स्रष्ठुं शक्तो रामो महायशाः।
देवासुर नरेन्द्रेषु यक्षरक्षोगणेषु च॥40||

विध्याधरेषु सर्वेषु गन्धर्वेषूरगेषु च।
सिद्धेषु किन्नरेन्द्रेषु पतत्रिषु च सर्वतः॥41||

सर्वभूतेषु सर्वत्र सर्वकालेषु नास्ति सः।
यो रामं प्रतियुध्येत विष्णुतुल्य पराक्रमम्॥42||

सर्वलोकेश्वर स्यैवं कृत्वा विप्रिय मुत्तमं।
रामस्य राजसिंहस्य दुर्लभं तव जीवितम्॥43||

देवाश्च दैत्याश्च निशाचरेन्द्र गंधर्वविध्याधरनागयक्षाः।
रामस्य लोकत्रयनायकस्य स्थातुं नशक्ताः समरेषु सर्वे॥44||

ब्रह्मा स्वयंभूश्चतुराननोवा
रुद्रस्त्रिणेत्रः त्रिपुरान्तको वा।
इन्द्रो महेन्द्रोः सुरनायको वा
त्रातुम् न शक्ता युधि रामवध्यं॥45||

स सौष्टवो पेत मदीनवादिनः
कपेर्निशम्याप्रतिमोऽप्रियं च।
दशाननः कोपविवृत्तलोचनः
समादिशत् तस्य वधं महाकपेः॥46||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे एकपंचाशस्सर्गः ॥

|| Om tat sat ||